Declension table of ?apravīṇa

Deva

MasculineSingularDualPlural
Nominativeapravīṇaḥ apravīṇau apravīṇāḥ
Vocativeapravīṇa apravīṇau apravīṇāḥ
Accusativeapravīṇam apravīṇau apravīṇān
Instrumentalapravīṇena apravīṇābhyām apravīṇaiḥ apravīṇebhiḥ
Dativeapravīṇāya apravīṇābhyām apravīṇebhyaḥ
Ablativeapravīṇāt apravīṇābhyām apravīṇebhyaḥ
Genitiveapravīṇasya apravīṇayoḥ apravīṇānām
Locativeapravīṇe apravīṇayoḥ apravīṇeṣu

Compound apravīṇa -

Adverb -apravīṇam -apravīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria