Declension table of ?aprauḍha

Deva

MasculineSingularDualPlural
Nominativeaprauḍhaḥ aprauḍhau aprauḍhāḥ
Vocativeaprauḍha aprauḍhau aprauḍhāḥ
Accusativeaprauḍham aprauḍhau aprauḍhān
Instrumentalaprauḍhena aprauḍhābhyām aprauḍhaiḥ aprauḍhebhiḥ
Dativeaprauḍhāya aprauḍhābhyām aprauḍhebhyaḥ
Ablativeaprauḍhāt aprauḍhābhyām aprauḍhebhyaḥ
Genitiveaprauḍhasya aprauḍhayoḥ aprauḍhānām
Locativeaprauḍhe aprauḍhayoḥ aprauḍheṣu

Compound aprauḍha -

Adverb -aprauḍham -aprauḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria