Declension table of ?apratyākhyātā

Deva

FeminineSingularDualPlural
Nominativeapratyākhyātā apratyākhyāte apratyākhyātāḥ
Vocativeapratyākhyāte apratyākhyāte apratyākhyātāḥ
Accusativeapratyākhyātām apratyākhyāte apratyākhyātāḥ
Instrumentalapratyākhyātayā apratyākhyātābhyām apratyākhyātābhiḥ
Dativeapratyākhyātāyai apratyākhyātābhyām apratyākhyātābhyaḥ
Ablativeapratyākhyātāyāḥ apratyākhyātābhyām apratyākhyātābhyaḥ
Genitiveapratyākhyātāyāḥ apratyākhyātayoḥ apratyākhyātānām
Locativeapratyākhyātāyām apratyākhyātayoḥ apratyākhyātāsu

Adverb -apratyākhyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria