Declension table of ?apratyākhyāta

Deva

MasculineSingularDualPlural
Nominativeapratyākhyātaḥ apratyākhyātau apratyākhyātāḥ
Vocativeapratyākhyāta apratyākhyātau apratyākhyātāḥ
Accusativeapratyākhyātam apratyākhyātau apratyākhyātān
Instrumentalapratyākhyātena apratyākhyātābhyām apratyākhyātaiḥ apratyākhyātebhiḥ
Dativeapratyākhyātāya apratyākhyātābhyām apratyākhyātebhyaḥ
Ablativeapratyākhyātāt apratyākhyātābhyām apratyākhyātebhyaḥ
Genitiveapratyākhyātasya apratyākhyātayoḥ apratyākhyātānām
Locativeapratyākhyāte apratyākhyātayoḥ apratyākhyāteṣu

Compound apratyākhyāta -

Adverb -apratyākhyātam -apratyākhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria