Declension table of ?apratiśāsana

Deva

NeuterSingularDualPlural
Nominativeapratiśāsanam apratiśāsane apratiśāsanāni
Vocativeapratiśāsana apratiśāsane apratiśāsanāni
Accusativeapratiśāsanam apratiśāsane apratiśāsanāni
Instrumentalapratiśāsanena apratiśāsanābhyām apratiśāsanaiḥ
Dativeapratiśāsanāya apratiśāsanābhyām apratiśāsanebhyaḥ
Ablativeapratiśāsanāt apratiśāsanābhyām apratiśāsanebhyaḥ
Genitiveapratiśāsanasya apratiśāsanayoḥ apratiśāsanānām
Locativeapratiśāsane apratiśāsanayoḥ apratiśāsaneṣu

Compound apratiśāsana -

Adverb -apratiśāsanam -apratiśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria