Declension table of ?apratiyogin

Deva

MasculineSingularDualPlural
Nominativeapratiyogī apratiyoginau apratiyoginaḥ
Vocativeapratiyogin apratiyoginau apratiyoginaḥ
Accusativeapratiyoginam apratiyoginau apratiyoginaḥ
Instrumentalapratiyoginā apratiyogibhyām apratiyogibhiḥ
Dativeapratiyogine apratiyogibhyām apratiyogibhyaḥ
Ablativeapratiyoginaḥ apratiyogibhyām apratiyogibhyaḥ
Genitiveapratiyoginaḥ apratiyoginoḥ apratiyoginām
Locativeapratiyogini apratiyoginoḥ apratiyogiṣu

Compound apratiyogi -

Adverb -apratiyogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria