Declension table of ?aprativāṇi

Deva

NeuterSingularDualPlural
Nominativeaprativāṇi aprativāṇinī aprativāṇīni
Vocativeaprativāṇi aprativāṇinī aprativāṇīni
Accusativeaprativāṇi aprativāṇinī aprativāṇīni
Instrumentalaprativāṇinā aprativāṇibhyām aprativāṇibhiḥ
Dativeaprativāṇine aprativāṇibhyām aprativāṇibhyaḥ
Ablativeaprativāṇinaḥ aprativāṇibhyām aprativāṇibhyaḥ
Genitiveaprativāṇinaḥ aprativāṇinoḥ aprativāṇīnām
Locativeaprativāṇini aprativāṇinoḥ aprativāṇiṣu

Compound aprativāṇi -

Adverb -aprativāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria