Declension table of ?apratisādhyā

Deva

FeminineSingularDualPlural
Nominativeapratisādhyā apratisādhye apratisādhyāḥ
Vocativeapratisādhye apratisādhye apratisādhyāḥ
Accusativeapratisādhyām apratisādhye apratisādhyāḥ
Instrumentalapratisādhyayā apratisādhyābhyām apratisādhyābhiḥ
Dativeapratisādhyāyai apratisādhyābhyām apratisādhyābhyaḥ
Ablativeapratisādhyāyāḥ apratisādhyābhyām apratisādhyābhyaḥ
Genitiveapratisādhyāyāḥ apratisādhyayoḥ apratisādhyānām
Locativeapratisādhyāyām apratisādhyayoḥ apratisādhyāsu

Adverb -apratisādhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria