Declension table of ?apratisaṅkrama

Deva

NeuterSingularDualPlural
Nominativeapratisaṅkramam apratisaṅkrame apratisaṅkramāṇi
Vocativeapratisaṅkrama apratisaṅkrame apratisaṅkramāṇi
Accusativeapratisaṅkramam apratisaṅkrame apratisaṅkramāṇi
Instrumentalapratisaṅkrameṇa apratisaṅkramābhyām apratisaṅkramaiḥ
Dativeapratisaṅkramāya apratisaṅkramābhyām apratisaṅkramebhyaḥ
Ablativeapratisaṅkramāt apratisaṅkramābhyām apratisaṅkramebhyaḥ
Genitiveapratisaṅkramasya apratisaṅkramayoḥ apratisaṅkramāṇām
Locativeapratisaṅkrame apratisaṅkramayoḥ apratisaṅkrameṣu

Compound apratisaṅkrama -

Adverb -apratisaṅkramam -apratisaṅkramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria