Declension table of ?apratirūpa

Deva

MasculineSingularDualPlural
Nominativeapratirūpaḥ apratirūpau apratirūpāḥ
Vocativeapratirūpa apratirūpau apratirūpāḥ
Accusativeapratirūpam apratirūpau apratirūpān
Instrumentalapratirūpeṇa apratirūpābhyām apratirūpaiḥ apratirūpebhiḥ
Dativeapratirūpāya apratirūpābhyām apratirūpebhyaḥ
Ablativeapratirūpāt apratirūpābhyām apratirūpebhyaḥ
Genitiveapratirūpasya apratirūpayoḥ apratirūpāṇām
Locativeapratirūpe apratirūpayoḥ apratirūpeṣu

Compound apratirūpa -

Adverb -apratirūpam -apratirūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria