Declension table of ?apratipadyamānā

Deva

FeminineSingularDualPlural
Nominativeapratipadyamānā apratipadyamāne apratipadyamānāḥ
Vocativeapratipadyamāne apratipadyamāne apratipadyamānāḥ
Accusativeapratipadyamānām apratipadyamāne apratipadyamānāḥ
Instrumentalapratipadyamānayā apratipadyamānābhyām apratipadyamānābhiḥ
Dativeapratipadyamānāyai apratipadyamānābhyām apratipadyamānābhyaḥ
Ablativeapratipadyamānāyāḥ apratipadyamānābhyām apratipadyamānābhyaḥ
Genitiveapratipadyamānāyāḥ apratipadyamānayoḥ apratipadyamānānām
Locativeapratipadyamānāyām apratipadyamānayoḥ apratipadyamānāsu

Adverb -apratipadyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria