Declension table of ?apratimeya

Deva

MasculineSingularDualPlural
Nominativeapratimeyaḥ apratimeyau apratimeyāḥ
Vocativeapratimeya apratimeyau apratimeyāḥ
Accusativeapratimeyam apratimeyau apratimeyān
Instrumentalapratimeyena apratimeyābhyām apratimeyaiḥ apratimeyebhiḥ
Dativeapratimeyāya apratimeyābhyām apratimeyebhyaḥ
Ablativeapratimeyāt apratimeyābhyām apratimeyebhyaḥ
Genitiveapratimeyasya apratimeyayoḥ apratimeyānām
Locativeapratimeye apratimeyayoḥ apratimeyeṣu

Compound apratimeya -

Adverb -apratimeyam -apratimeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria