Declension table of ?apratikara

Deva

MasculineSingularDualPlural
Nominativeapratikaraḥ apratikarau apratikarāḥ
Vocativeapratikara apratikarau apratikarāḥ
Accusativeapratikaram apratikarau apratikarān
Instrumentalapratikareṇa apratikarābhyām apratikaraiḥ apratikarebhiḥ
Dativeapratikarāya apratikarābhyām apratikarebhyaḥ
Ablativeapratikarāt apratikarābhyām apratikarebhyaḥ
Genitiveapratikarasya apratikarayoḥ apratikarāṇām
Locativeapratikare apratikarayoḥ apratikareṣu

Compound apratikara -

Adverb -apratikaram -apratikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria