Declension table of ?apratīti

Deva

FeminineSingularDualPlural
Nominativeapratītiḥ apratītī apratītayaḥ
Vocativeapratīte apratītī apratītayaḥ
Accusativeapratītim apratītī apratītīḥ
Instrumentalapratītyā apratītibhyām apratītibhiḥ
Dativeapratītyai apratītaye apratītibhyām apratītibhyaḥ
Ablativeapratītyāḥ apratīteḥ apratītibhyām apratītibhyaḥ
Genitiveapratītyāḥ apratīteḥ apratītyoḥ apratītīnām
Locativeapratītyām apratītau apratītyoḥ apratītiṣu

Compound apratīti -

Adverb -apratīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria