Declension table of ?apratībhā

Deva

FeminineSingularDualPlural
Nominativeapratībhā apratībhe apratībhāḥ
Vocativeapratībhe apratībhe apratībhāḥ
Accusativeapratībhām apratībhe apratībhāḥ
Instrumentalapratībhayā apratībhābhyām apratībhābhiḥ
Dativeapratībhāyai apratībhābhyām apratībhābhyaḥ
Ablativeapratībhāyāḥ apratībhābhyām apratībhābhyaḥ
Genitiveapratībhāyāḥ apratībhayoḥ apratībhānām
Locativeapratībhāyām apratībhayoḥ apratībhāsu

Adverb -apratībham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria