Declension table of ?apratihārya

Deva

NeuterSingularDualPlural
Nominativeapratihāryam apratihārye apratihāryāṇi
Vocativeapratihārya apratihārye apratihāryāṇi
Accusativeapratihāryam apratihārye apratihāryāṇi
Instrumentalapratihāryeṇa apratihāryābhyām apratihāryaiḥ
Dativeapratihāryāya apratihāryābhyām apratihāryebhyaḥ
Ablativeapratihāryāt apratihāryābhyām apratihāryebhyaḥ
Genitiveapratihāryasya apratihāryayoḥ apratihāryāṇām
Locativeapratihārye apratihāryayoḥ apratihāryeṣu

Compound apratihārya -

Adverb -apratihāryam -apratihāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria