Declension table of ?apratigrahaṇa

Deva

NeuterSingularDualPlural
Nominativeapratigrahaṇam apratigrahaṇe apratigrahaṇāni
Vocativeapratigrahaṇa apratigrahaṇe apratigrahaṇāni
Accusativeapratigrahaṇam apratigrahaṇe apratigrahaṇāni
Instrumentalapratigrahaṇena apratigrahaṇābhyām apratigrahaṇaiḥ
Dativeapratigrahaṇāya apratigrahaṇābhyām apratigrahaṇebhyaḥ
Ablativeapratigrahaṇāt apratigrahaṇābhyām apratigrahaṇebhyaḥ
Genitiveapratigrahaṇasya apratigrahaṇayoḥ apratigrahaṇānām
Locativeapratigrahaṇe apratigrahaṇayoḥ apratigrahaṇeṣu

Compound apratigrahaṇa -

Adverb -apratigrahaṇam -apratigrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria