Declension table of ?apratigrāhaka

Deva

MasculineSingularDualPlural
Nominativeapratigrāhakaḥ apratigrāhakau apratigrāhakāḥ
Vocativeapratigrāhaka apratigrāhakau apratigrāhakāḥ
Accusativeapratigrāhakam apratigrāhakau apratigrāhakān
Instrumentalapratigrāhakeṇa apratigrāhakābhyām apratigrāhakaiḥ apratigrāhakebhiḥ
Dativeapratigrāhakāya apratigrāhakābhyām apratigrāhakebhyaḥ
Ablativeapratigrāhakāt apratigrāhakābhyām apratigrāhakebhyaḥ
Genitiveapratigrāhakasya apratigrāhakayoḥ apratigrāhakāṇām
Locativeapratigrāhake apratigrāhakayoḥ apratigrāhakeṣu

Compound apratigrāhaka -

Adverb -apratigrāhakam -apratigrāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria