Declension table of ?apratigṛhyā

Deva

FeminineSingularDualPlural
Nominativeapratigṛhyā apratigṛhye apratigṛhyāḥ
Vocativeapratigṛhye apratigṛhye apratigṛhyāḥ
Accusativeapratigṛhyām apratigṛhye apratigṛhyāḥ
Instrumentalapratigṛhyayā apratigṛhyābhyām apratigṛhyābhiḥ
Dativeapratigṛhyāyai apratigṛhyābhyām apratigṛhyābhyaḥ
Ablativeapratigṛhyāyāḥ apratigṛhyābhyām apratigṛhyābhyaḥ
Genitiveapratigṛhyāyāḥ apratigṛhyayoḥ apratigṛhyāṇām
Locativeapratigṛhyāyām apratigṛhyayoḥ apratigṛhyāsu

Adverb -apratigṛhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria