Declension table of ?apratigṛhya

Deva

NeuterSingularDualPlural
Nominativeapratigṛhyam apratigṛhye apratigṛhyāṇi
Vocativeapratigṛhya apratigṛhye apratigṛhyāṇi
Accusativeapratigṛhyam apratigṛhye apratigṛhyāṇi
Instrumentalapratigṛhyeṇa apratigṛhyābhyām apratigṛhyaiḥ
Dativeapratigṛhyāya apratigṛhyābhyām apratigṛhyebhyaḥ
Ablativeapratigṛhyāt apratigṛhyābhyām apratigṛhyebhyaḥ
Genitiveapratigṛhyasya apratigṛhyayoḥ apratigṛhyāṇām
Locativeapratigṛhye apratigṛhyayoḥ apratigṛhyeṣu

Compound apratigṛhya -

Adverb -apratigṛhyam -apratigṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria