Declension table of ?apratidvandvā

Deva

FeminineSingularDualPlural
Nominativeapratidvandvā apratidvandve apratidvandvāḥ
Vocativeapratidvandve apratidvandve apratidvandvāḥ
Accusativeapratidvandvām apratidvandve apratidvandvāḥ
Instrumentalapratidvandvayā apratidvandvābhyām apratidvandvābhiḥ
Dativeapratidvandvāyai apratidvandvābhyām apratidvandvābhyaḥ
Ablativeapratidvandvāyāḥ apratidvandvābhyām apratidvandvābhyaḥ
Genitiveapratidvandvāyāḥ apratidvandvayoḥ apratidvandvānām
Locativeapratidvandvāyām apratidvandvayoḥ apratidvandvāsu

Adverb -apratidvandvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria