Declension table of ?apratidhṛṣya

Deva

MasculineSingularDualPlural
Nominativeapratidhṛṣyaḥ apratidhṛṣyau apratidhṛṣyāḥ
Vocativeapratidhṛṣya apratidhṛṣyau apratidhṛṣyāḥ
Accusativeapratidhṛṣyam apratidhṛṣyau apratidhṛṣyān
Instrumentalapratidhṛṣyeṇa apratidhṛṣyābhyām apratidhṛṣyaiḥ apratidhṛṣyebhiḥ
Dativeapratidhṛṣyāya apratidhṛṣyābhyām apratidhṛṣyebhyaḥ
Ablativeapratidhṛṣyāt apratidhṛṣyābhyām apratidhṛṣyebhyaḥ
Genitiveapratidhṛṣyasya apratidhṛṣyayoḥ apratidhṛṣyāṇām
Locativeapratidhṛṣye apratidhṛṣyayoḥ apratidhṛṣyeṣu

Compound apratidhṛṣya -

Adverb -apratidhṛṣyam -apratidhṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria