Declension table of ?apratibruvat

Deva

NeuterSingularDualPlural
Nominativeapratibruvat apratibruvantī apratibruvatī apratibruvanti
Vocativeapratibruvat apratibruvantī apratibruvatī apratibruvanti
Accusativeapratibruvat apratibruvantī apratibruvatī apratibruvanti
Instrumentalapratibruvatā apratibruvadbhyām apratibruvadbhiḥ
Dativeapratibruvate apratibruvadbhyām apratibruvadbhyaḥ
Ablativeapratibruvataḥ apratibruvadbhyām apratibruvadbhyaḥ
Genitiveapratibruvataḥ apratibruvatoḥ apratibruvatām
Locativeapratibruvati apratibruvatoḥ apratibruvatsu

Adverb -apratibruvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria