Declension table of ?apratibodhavat

Deva

MasculineSingularDualPlural
Nominativeapratibodhavān apratibodhavantau apratibodhavantaḥ
Vocativeapratibodhavan apratibodhavantau apratibodhavantaḥ
Accusativeapratibodhavantam apratibodhavantau apratibodhavataḥ
Instrumentalapratibodhavatā apratibodhavadbhyām apratibodhavadbhiḥ
Dativeapratibodhavate apratibodhavadbhyām apratibodhavadbhyaḥ
Ablativeapratibodhavataḥ apratibodhavadbhyām apratibodhavadbhyaḥ
Genitiveapratibodhavataḥ apratibodhavatoḥ apratibodhavatām
Locativeapratibodhavati apratibodhavatoḥ apratibodhavatsu

Compound apratibodhavat -

Adverb -apratibodhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria