Declension table of ?apratibodha

Deva

NeuterSingularDualPlural
Nominativeapratibodham apratibodhe apratibodhāni
Vocativeapratibodha apratibodhe apratibodhāni
Accusativeapratibodham apratibodhe apratibodhāni
Instrumentalapratibodhena apratibodhābhyām apratibodhaiḥ
Dativeapratibodhāya apratibodhābhyām apratibodhebhyaḥ
Ablativeapratibodhāt apratibodhābhyām apratibodhebhyaḥ
Genitiveapratibodhasya apratibodhayoḥ apratibodhānām
Locativeapratibodhe apratibodhayoḥ apratibodheṣu

Compound apratibodha -

Adverb -apratibodham -apratibodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria