Declension table of ?apratibhā

Deva

FeminineSingularDualPlural
Nominativeapratibhā apratibhe apratibhāḥ
Vocativeapratibhe apratibhe apratibhāḥ
Accusativeapratibhām apratibhe apratibhāḥ
Instrumentalapratibhayā apratibhābhyām apratibhābhiḥ
Dativeapratibhāyai apratibhābhyām apratibhābhyaḥ
Ablativeapratibhāyāḥ apratibhābhyām apratibhābhyaḥ
Genitiveapratibhāyāḥ apratibhayoḥ apratibhānām
Locativeapratibhāyām apratibhayoḥ apratibhāsu

Adverb -apratibham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria