Declension table of ?apratibhaṭā

Deva

FeminineSingularDualPlural
Nominativeapratibhaṭā apratibhaṭe apratibhaṭāḥ
Vocativeapratibhaṭe apratibhaṭe apratibhaṭāḥ
Accusativeapratibhaṭām apratibhaṭe apratibhaṭāḥ
Instrumentalapratibhaṭayā apratibhaṭābhyām apratibhaṭābhiḥ
Dativeapratibhaṭāyai apratibhaṭābhyām apratibhaṭābhyaḥ
Ablativeapratibhaṭāyāḥ apratibhaṭābhyām apratibhaṭābhyaḥ
Genitiveapratibhaṭāyāḥ apratibhaṭayoḥ apratibhaṭānām
Locativeapratibhaṭāyām apratibhaṭayoḥ apratibhaṭāsu

Adverb -apratibhaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria