Declension table of ?apratibha

Deva

NeuterSingularDualPlural
Nominativeapratibham apratibhe apratibhāni
Vocativeapratibha apratibhe apratibhāni
Accusativeapratibham apratibhe apratibhāni
Instrumentalapratibhena apratibhābhyām apratibhaiḥ
Dativeapratibhāya apratibhābhyām apratibhebhyaḥ
Ablativeapratibhāt apratibhābhyām apratibhebhyaḥ
Genitiveapratibhasya apratibhayoḥ apratibhānām
Locativeapratibhe apratibhayoḥ apratibheṣu

Compound apratibha -

Adverb -apratibham -apratibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria