Declension table of ?apratiṣkutā

Deva

FeminineSingularDualPlural
Nominativeapratiṣkutā apratiṣkute apratiṣkutāḥ
Vocativeapratiṣkute apratiṣkute apratiṣkutāḥ
Accusativeapratiṣkutām apratiṣkute apratiṣkutāḥ
Instrumentalapratiṣkutayā apratiṣkutābhyām apratiṣkutābhiḥ
Dativeapratiṣkutāyai apratiṣkutābhyām apratiṣkutābhyaḥ
Ablativeapratiṣkutāyāḥ apratiṣkutābhyām apratiṣkutābhyaḥ
Genitiveapratiṣkutāyāḥ apratiṣkutayoḥ apratiṣkutānām
Locativeapratiṣkutāyām apratiṣkutayoḥ apratiṣkutāsu

Adverb -apratiṣkutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria