Declension table of ?apratiṣkuta

Deva

NeuterSingularDualPlural
Nominativeapratiṣkutam apratiṣkute apratiṣkutāni
Vocativeapratiṣkuta apratiṣkute apratiṣkutāni
Accusativeapratiṣkutam apratiṣkute apratiṣkutāni
Instrumentalapratiṣkutena apratiṣkutābhyām apratiṣkutaiḥ
Dativeapratiṣkutāya apratiṣkutābhyām apratiṣkutebhyaḥ
Ablativeapratiṣkutāt apratiṣkutābhyām apratiṣkutebhyaḥ
Genitiveapratiṣkutasya apratiṣkutayoḥ apratiṣkutānām
Locativeapratiṣkute apratiṣkutayoḥ apratiṣkuteṣu

Compound apratiṣkuta -

Adverb -apratiṣkutam -apratiṣkutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria