Declension table of ?apratiṣṭhita

Deva

NeuterSingularDualPlural
Nominativeapratiṣṭhitam apratiṣṭhite apratiṣṭhitāni
Vocativeapratiṣṭhita apratiṣṭhite apratiṣṭhitāni
Accusativeapratiṣṭhitam apratiṣṭhite apratiṣṭhitāni
Instrumentalapratiṣṭhitena apratiṣṭhitābhyām apratiṣṭhitaiḥ
Dativeapratiṣṭhitāya apratiṣṭhitābhyām apratiṣṭhitebhyaḥ
Ablativeapratiṣṭhitāt apratiṣṭhitābhyām apratiṣṭhitebhyaḥ
Genitiveapratiṣṭhitasya apratiṣṭhitayoḥ apratiṣṭhitānām
Locativeapratiṣṭhite apratiṣṭhitayoḥ apratiṣṭhiteṣu

Compound apratiṣṭhita -

Adverb -apratiṣṭhitam -apratiṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria