Declension table of ?apratiṣṭhāna

Deva

NeuterSingularDualPlural
Nominativeapratiṣṭhānam apratiṣṭhāne apratiṣṭhānāni
Vocativeapratiṣṭhāna apratiṣṭhāne apratiṣṭhānāni
Accusativeapratiṣṭhānam apratiṣṭhāne apratiṣṭhānāni
Instrumentalapratiṣṭhānena apratiṣṭhānābhyām apratiṣṭhānaiḥ
Dativeapratiṣṭhānāya apratiṣṭhānābhyām apratiṣṭhānebhyaḥ
Ablativeapratiṣṭhānāt apratiṣṭhānābhyām apratiṣṭhānebhyaḥ
Genitiveapratiṣṭhānasya apratiṣṭhānayoḥ apratiṣṭhānānām
Locativeapratiṣṭhāne apratiṣṭhānayoḥ apratiṣṭhāneṣu

Compound apratiṣṭhāna -

Adverb -apratiṣṭhānam -apratiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria