Declension table of ?aprasūta

Deva

NeuterSingularDualPlural
Nominativeaprasūtam aprasūte aprasūtāni
Vocativeaprasūta aprasūte aprasūtāni
Accusativeaprasūtam aprasūte aprasūtāni
Instrumentalaprasūtena aprasūtābhyām aprasūtaiḥ
Dativeaprasūtāya aprasūtābhyām aprasūtebhyaḥ
Ablativeaprasūtāt aprasūtābhyām aprasūtebhyaḥ
Genitiveaprasūtasya aprasūtayoḥ aprasūtānām
Locativeaprasūte aprasūtayoḥ aprasūteṣu

Compound aprasūta -

Adverb -aprasūtam -aprasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria