Declension table of ?aprasanna

Deva

NeuterSingularDualPlural
Nominativeaprasannam aprasanne aprasannāni
Vocativeaprasanna aprasanne aprasannāni
Accusativeaprasannam aprasanne aprasannāni
Instrumentalaprasannena aprasannābhyām aprasannaiḥ
Dativeaprasannāya aprasannābhyām aprasannebhyaḥ
Ablativeaprasannāt aprasannābhyām aprasannebhyaḥ
Genitiveaprasannasya aprasannayoḥ aprasannānām
Locativeaprasanne aprasannayoḥ aprasanneṣu

Compound aprasanna -

Adverb -aprasannam -aprasannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria