Declension table of ?aprapaśya

Deva

MasculineSingularDualPlural
Nominativeaprapaśyaḥ aprapaśyau aprapaśyāḥ
Vocativeaprapaśya aprapaśyau aprapaśyāḥ
Accusativeaprapaśyam aprapaśyau aprapaśyān
Instrumentalaprapaśyena aprapaśyābhyām aprapaśyaiḥ aprapaśyebhiḥ
Dativeaprapaśyāya aprapaśyābhyām aprapaśyebhyaḥ
Ablativeaprapaśyāt aprapaśyābhyām aprapaśyebhyaḥ
Genitiveaprapaśyasya aprapaśyayoḥ aprapaśyānām
Locativeaprapaśye aprapaśyayoḥ aprapaśyeṣu

Compound aprapaśya -

Adverb -aprapaśyam -aprapaśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria