Declension table of ?apramūra

Deva

NeuterSingularDualPlural
Nominativeapramūram apramūre apramūrāṇi
Vocativeapramūra apramūre apramūrāṇi
Accusativeapramūram apramūre apramūrāṇi
Instrumentalapramūreṇa apramūrābhyām apramūraiḥ
Dativeapramūrāya apramūrābhyām apramūrebhyaḥ
Ablativeapramūrāt apramūrābhyām apramūrebhyaḥ
Genitiveapramūrasya apramūrayoḥ apramūrāṇām
Locativeapramūre apramūrayoḥ apramūreṣu

Compound apramūra -

Adverb -apramūram -apramūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria