Declension table of ?apramuditā

Deva

FeminineSingularDualPlural
Nominativeapramuditā apramudite apramuditāḥ
Vocativeapramudite apramudite apramuditāḥ
Accusativeapramuditām apramudite apramuditāḥ
Instrumentalapramuditayā apramuditābhyām apramuditābhiḥ
Dativeapramuditāyai apramuditābhyām apramuditābhyaḥ
Ablativeapramuditāyāḥ apramuditābhyām apramuditābhyaḥ
Genitiveapramuditāyāḥ apramuditayoḥ apramuditānām
Locativeapramuditāyām apramuditayoḥ apramuditāsu

Adverb -apramuditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria