Declension table of ?apramattavatā

Deva

FeminineSingularDualPlural
Nominativeapramattavatā apramattavate apramattavatāḥ
Vocativeapramattavate apramattavate apramattavatāḥ
Accusativeapramattavatām apramattavate apramattavatāḥ
Instrumentalapramattavatayā apramattavatābhyām apramattavatābhiḥ
Dativeapramattavatāyai apramattavatābhyām apramattavatābhyaḥ
Ablativeapramattavatāyāḥ apramattavatābhyām apramattavatābhyaḥ
Genitiveapramattavatāyāḥ apramattavatayoḥ apramattavatānām
Locativeapramattavatāyām apramattavatayoḥ apramattavatāsu

Adverb -apramattavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria