Declension table of ?apramattavat

Deva

NeuterSingularDualPlural
Nominativeapramattavat apramattavantī apramattavatī apramattavanti
Vocativeapramattavat apramattavantī apramattavatī apramattavanti
Accusativeapramattavat apramattavantī apramattavatī apramattavanti
Instrumentalapramattavatā apramattavadbhyām apramattavadbhiḥ
Dativeapramattavate apramattavadbhyām apramattavadbhyaḥ
Ablativeapramattavataḥ apramattavadbhyām apramattavadbhyaḥ
Genitiveapramattavataḥ apramattavatoḥ apramattavatām
Locativeapramattavati apramattavatoḥ apramattavatsu

Adverb -apramattavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria