Declension table of ?apramāyuka

Deva

MasculineSingularDualPlural
Nominativeapramāyukaḥ apramāyukau apramāyukāḥ
Vocativeapramāyuka apramāyukau apramāyukāḥ
Accusativeapramāyukam apramāyukau apramāyukān
Instrumentalapramāyukeṇa apramāyukābhyām apramāyukaiḥ apramāyukebhiḥ
Dativeapramāyukāya apramāyukābhyām apramāyukebhyaḥ
Ablativeapramāyukāt apramāyukābhyām apramāyukebhyaḥ
Genitiveapramāyukasya apramāyukayoḥ apramāyukāṇām
Locativeapramāyuke apramāyukayoḥ apramāyukeṣu

Compound apramāyuka -

Adverb -apramāyukam -apramāyukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria