Declension table of ?apramādinī

Deva

FeminineSingularDualPlural
Nominativeapramādinī apramādinyau apramādinyaḥ
Vocativeapramādini apramādinyau apramādinyaḥ
Accusativeapramādinīm apramādinyau apramādinīḥ
Instrumentalapramādinyā apramādinībhyām apramādinībhiḥ
Dativeapramādinyai apramādinībhyām apramādinībhyaḥ
Ablativeapramādinyāḥ apramādinībhyām apramādinībhyaḥ
Genitiveapramādinyāḥ apramādinyoḥ apramādinīnām
Locativeapramādinyām apramādinyoḥ apramādinīṣu

Compound apramādini - apramādinī -

Adverb -apramādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria