Declension table of ?apramādatā

Deva

FeminineSingularDualPlural
Nominativeapramādatā apramādate apramādatāḥ
Vocativeapramādate apramādate apramādatāḥ
Accusativeapramādatām apramādate apramādatāḥ
Instrumentalapramādatayā apramādatābhyām apramādatābhiḥ
Dativeapramādatāyai apramādatābhyām apramādatābhyaḥ
Ablativeapramādatāyāḥ apramādatābhyām apramādatābhyaḥ
Genitiveapramādatāyāḥ apramādatayoḥ apramādatānām
Locativeapramādatāyām apramādatayoḥ apramādatāsu

Adverb -apramādatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria