Declension table of ?apramāda

Deva

NeuterSingularDualPlural
Nominativeapramādam apramāde apramādāni
Vocativeapramāda apramāde apramādāni
Accusativeapramādam apramāde apramādāni
Instrumentalapramādena apramādābhyām apramādaiḥ
Dativeapramādāya apramādābhyām apramādebhyaḥ
Ablativeapramādāt apramādābhyām apramādebhyaḥ
Genitiveapramādasya apramādayoḥ apramādānām
Locativeapramāde apramādayoḥ apramādeṣu

Compound apramāda -

Adverb -apramādam -apramādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria