Declension table of ?apramāṇavidā

Deva

FeminineSingularDualPlural
Nominativeapramāṇavidā apramāṇavide apramāṇavidāḥ
Vocativeapramāṇavide apramāṇavide apramāṇavidāḥ
Accusativeapramāṇavidām apramāṇavide apramāṇavidāḥ
Instrumentalapramāṇavidayā apramāṇavidābhyām apramāṇavidābhiḥ
Dativeapramāṇavidāyai apramāṇavidābhyām apramāṇavidābhyaḥ
Ablativeapramāṇavidāyāḥ apramāṇavidābhyām apramāṇavidābhyaḥ
Genitiveapramāṇavidāyāḥ apramāṇavidayoḥ apramāṇavidānām
Locativeapramāṇavidāyām apramāṇavidayoḥ apramāṇavidāsu

Adverb -apramāṇavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria