Declension table of ?aprakhyatā

Deva

FeminineSingularDualPlural
Nominativeaprakhyatā aprakhyate aprakhyatāḥ
Vocativeaprakhyate aprakhyate aprakhyatāḥ
Accusativeaprakhyatām aprakhyate aprakhyatāḥ
Instrumentalaprakhyatayā aprakhyatābhyām aprakhyatābhiḥ
Dativeaprakhyatāyai aprakhyatābhyām aprakhyatābhyaḥ
Ablativeaprakhyatāyāḥ aprakhyatābhyām aprakhyatābhyaḥ
Genitiveaprakhyatāyāḥ aprakhyatayoḥ aprakhyatānām
Locativeaprakhyatāyām aprakhyatayoḥ aprakhyatāsu

Adverb -aprakhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria