Declension table of ?aprakara

Deva

MasculineSingularDualPlural
Nominativeaprakaraḥ aprakarau aprakarāḥ
Vocativeaprakara aprakarau aprakarāḥ
Accusativeaprakaram aprakarau aprakarān
Instrumentalaprakareṇa aprakarābhyām aprakaraiḥ aprakarebhiḥ
Dativeaprakarāya aprakarābhyām aprakarebhyaḥ
Ablativeaprakarāt aprakarābhyām aprakarebhyaḥ
Genitiveaprakarasya aprakarayoḥ aprakarāṇām
Locativeaprakare aprakarayoḥ aprakareṣu

Compound aprakara -

Adverb -aprakaram -aprakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria