Declension table of ?aprakampa

Deva

NeuterSingularDualPlural
Nominativeaprakampam aprakampe aprakampāṇi
Vocativeaprakampa aprakampe aprakampāṇi
Accusativeaprakampam aprakampe aprakampāṇi
Instrumentalaprakampeṇa aprakampābhyām aprakampaiḥ
Dativeaprakampāya aprakampābhyām aprakampebhyaḥ
Ablativeaprakampāt aprakampābhyām aprakampebhyaḥ
Genitiveaprakampasya aprakampayoḥ aprakampāṇām
Locativeaprakampe aprakampayoḥ aprakampeṣu

Compound aprakampa -

Adverb -aprakampam -aprakampāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria