Declension table of ?aprakāśamānā

Deva

FeminineSingularDualPlural
Nominativeaprakāśamānā aprakāśamāne aprakāśamānāḥ
Vocativeaprakāśamāne aprakāśamāne aprakāśamānāḥ
Accusativeaprakāśamānām aprakāśamāne aprakāśamānāḥ
Instrumentalaprakāśamānayā aprakāśamānābhyām aprakāśamānābhiḥ
Dativeaprakāśamānāyai aprakāśamānābhyām aprakāśamānābhyaḥ
Ablativeaprakāśamānāyāḥ aprakāśamānābhyām aprakāśamānābhyaḥ
Genitiveaprakāśamānāyāḥ aprakāśamānayoḥ aprakāśamānānām
Locativeaprakāśamānāyām aprakāśamānayoḥ aprakāśamānāsu

Adverb -aprakāśamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria