Declension table of aprakāśa

Deva

MasculineSingularDualPlural
Nominativeaprakāśaḥ aprakāśau aprakāśāḥ
Vocativeaprakāśa aprakāśau aprakāśāḥ
Accusativeaprakāśam aprakāśau aprakāśān
Instrumentalaprakāśena aprakāśābhyām aprakāśaiḥ aprakāśebhiḥ
Dativeaprakāśāya aprakāśābhyām aprakāśebhyaḥ
Ablativeaprakāśāt aprakāśābhyām aprakāśebhyaḥ
Genitiveaprakāśasya aprakāśayoḥ aprakāśānām
Locativeaprakāśe aprakāśayoḥ aprakāśeṣu

Compound aprakāśa -

Adverb -aprakāśam -aprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria