Declension table of ?aprakāṇḍā

Deva

FeminineSingularDualPlural
Nominativeaprakāṇḍā aprakāṇḍe aprakāṇḍāḥ
Vocativeaprakāṇḍe aprakāṇḍe aprakāṇḍāḥ
Accusativeaprakāṇḍām aprakāṇḍe aprakāṇḍāḥ
Instrumentalaprakāṇḍayā aprakāṇḍābhyām aprakāṇḍābhiḥ
Dativeaprakāṇḍāyai aprakāṇḍābhyām aprakāṇḍābhyaḥ
Ablativeaprakāṇḍāyāḥ aprakāṇḍābhyām aprakāṇḍābhyaḥ
Genitiveaprakāṇḍāyāḥ aprakāṇḍayoḥ aprakāṇḍānām
Locativeaprakāṇḍāyām aprakāṇḍayoḥ aprakāṇḍāsu

Adverb -aprakāṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria